सुबन्तावली ?प्रवप

Roma

पुमान्एकद्विबहु
प्रथमाप्रवपः प्रवपौ प्रवपाः
सम्बोधनम्प्रवप प्रवपौ प्रवपाः
द्वितीयाप्रवपम् प्रवपौ प्रवपान्
तृतीयाप्रवपेण प्रवपाभ्याम् प्रवपैः प्रवपेभिः
चतुर्थीप्रवपाय प्रवपाभ्याम् प्रवपेभ्यः
पञ्चमीप्रवपात् प्रवपाभ्याम् प्रवपेभ्यः
षष्ठीप्रवपस्य प्रवपयोः प्रवपाणाम्
सप्तमीप्रवपे प्रवपयोः प्रवपेषु

समास प्रवप

अव्यय ॰प्रवपम् ॰प्रवपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria