Declension table of ?pratyutpannajāti

Deva

FeminineSingularDualPlural
Nominativepratyutpannajātiḥ pratyutpannajātī pratyutpannajātayaḥ
Vocativepratyutpannajāte pratyutpannajātī pratyutpannajātayaḥ
Accusativepratyutpannajātim pratyutpannajātī pratyutpannajātīḥ
Instrumentalpratyutpannajātyā pratyutpannajātibhyām pratyutpannajātibhiḥ
Dativepratyutpannajātyai pratyutpannajātaye pratyutpannajātibhyām pratyutpannajātibhyaḥ
Ablativepratyutpannajātyāḥ pratyutpannajāteḥ pratyutpannajātibhyām pratyutpannajātibhyaḥ
Genitivepratyutpannajātyāḥ pratyutpannajāteḥ pratyutpannajātyoḥ pratyutpannajātīnām
Locativepratyutpannajātyām pratyutpannajātau pratyutpannajātyoḥ pratyutpannajātiṣu

Compound pratyutpannajāti -

Adverb -pratyutpannajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria