सुबन्तावली ?प्रत्युत्पन्नजाति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्युत्पन्नजातिः प्रत्युत्पन्नजाती प्रत्युत्पन्नजातयः
सम्बोधनम्प्रत्युत्पन्नजाते प्रत्युत्पन्नजाती प्रत्युत्पन्नजातयः
द्वितीयाप्रत्युत्पन्नजातिम् प्रत्युत्पन्नजाती प्रत्युत्पन्नजातीः
तृतीयाप्रत्युत्पन्नजात्या प्रत्युत्पन्नजातिभ्याम् प्रत्युत्पन्नजातिभिः
चतुर्थीप्रत्युत्पन्नजात्यै प्रत्युत्पन्नजातये प्रत्युत्पन्नजातिभ्याम् प्रत्युत्पन्नजातिभ्यः
पञ्चमीप्रत्युत्पन्नजात्याः प्रत्युत्पन्नजातेः प्रत्युत्पन्नजातिभ्याम् प्रत्युत्पन्नजातिभ्यः
षष्ठीप्रत्युत्पन्नजात्याः प्रत्युत्पन्नजातेः प्रत्युत्पन्नजात्योः प्रत्युत्पन्नजातीनाम्
सप्तमीप्रत्युत्पन्नजात्याम् प्रत्युत्पन्नजातौ प्रत्युत्पन्नजात्योः प्रत्युत्पन्नजातिषु

समास प्रत्युत्पन्नजाति

अव्यय ॰प्रत्युत्पन्नजाति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria