Declension table of ?pratyupaviṣṭā

Deva

FeminineSingularDualPlural
Nominativepratyupaviṣṭā pratyupaviṣṭe pratyupaviṣṭāḥ
Vocativepratyupaviṣṭe pratyupaviṣṭe pratyupaviṣṭāḥ
Accusativepratyupaviṣṭām pratyupaviṣṭe pratyupaviṣṭāḥ
Instrumentalpratyupaviṣṭayā pratyupaviṣṭābhyām pratyupaviṣṭābhiḥ
Dativepratyupaviṣṭāyai pratyupaviṣṭābhyām pratyupaviṣṭābhyaḥ
Ablativepratyupaviṣṭāyāḥ pratyupaviṣṭābhyām pratyupaviṣṭābhyaḥ
Genitivepratyupaviṣṭāyāḥ pratyupaviṣṭayoḥ pratyupaviṣṭānām
Locativepratyupaviṣṭāyām pratyupaviṣṭayoḥ pratyupaviṣṭāsu

Adverb -pratyupaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria