सुबन्तावली ?प्रत्युपविष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्युपविष्टा प्रत्युपविष्टे प्रत्युपविष्टाः
सम्बोधनम्प्रत्युपविष्टे प्रत्युपविष्टे प्रत्युपविष्टाः
द्वितीयाप्रत्युपविष्टाम् प्रत्युपविष्टे प्रत्युपविष्टाः
तृतीयाप्रत्युपविष्टया प्रत्युपविष्टाभ्याम् प्रत्युपविष्टाभिः
चतुर्थीप्रत्युपविष्टायै प्रत्युपविष्टाभ्याम् प्रत्युपविष्टाभ्यः
पञ्चमीप्रत्युपविष्टायाः प्रत्युपविष्टाभ्याम् प्रत्युपविष्टाभ्यः
षष्ठीप्रत्युपविष्टायाः प्रत्युपविष्टयोः प्रत्युपविष्टानाम्
सप्तमीप्रत्युपविष्टायाम् प्रत्युपविष्टयोः प्रत्युपविष्टासु

अव्यय ॰प्रत्युपविष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria