Declension table of ?pratyupaviṣṭa

Deva

MasculineSingularDualPlural
Nominativepratyupaviṣṭaḥ pratyupaviṣṭau pratyupaviṣṭāḥ
Vocativepratyupaviṣṭa pratyupaviṣṭau pratyupaviṣṭāḥ
Accusativepratyupaviṣṭam pratyupaviṣṭau pratyupaviṣṭān
Instrumentalpratyupaviṣṭena pratyupaviṣṭābhyām pratyupaviṣṭaiḥ pratyupaviṣṭebhiḥ
Dativepratyupaviṣṭāya pratyupaviṣṭābhyām pratyupaviṣṭebhyaḥ
Ablativepratyupaviṣṭāt pratyupaviṣṭābhyām pratyupaviṣṭebhyaḥ
Genitivepratyupaviṣṭasya pratyupaviṣṭayoḥ pratyupaviṣṭānām
Locativepratyupaviṣṭe pratyupaviṣṭayoḥ pratyupaviṣṭeṣu

Compound pratyupaviṣṭa -

Adverb -pratyupaviṣṭam -pratyupaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria