सुबन्तावली ?प्रत्युपविष्ट

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्युपविष्टः प्रत्युपविष्टौ प्रत्युपविष्टाः
सम्बोधनम्प्रत्युपविष्ट प्रत्युपविष्टौ प्रत्युपविष्टाः
द्वितीयाप्रत्युपविष्टम् प्रत्युपविष्टौ प्रत्युपविष्टान्
तृतीयाप्रत्युपविष्टेन प्रत्युपविष्टाभ्याम् प्रत्युपविष्टैः प्रत्युपविष्टेभिः
चतुर्थीप्रत्युपविष्टाय प्रत्युपविष्टाभ्याम् प्रत्युपविष्टेभ्यः
पञ्चमीप्रत्युपविष्टात् प्रत्युपविष्टाभ्याम् प्रत्युपविष्टेभ्यः
षष्ठीप्रत्युपविष्टस्य प्रत्युपविष्टयोः प्रत्युपविष्टानाम्
सप्तमीप्रत्युपविष्टे प्रत्युपविष्टयोः प्रत्युपविष्टेषु

समास प्रत्युपविष्ट

अव्यय ॰प्रत्युपविष्टम् ॰प्रत्युपविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria