Declension table of ?pratyavavarohiṇī

Deva

FeminineSingularDualPlural
Nominativepratyavavarohiṇī pratyavavarohiṇyau pratyavavarohiṇyaḥ
Vocativepratyavavarohiṇi pratyavavarohiṇyau pratyavavarohiṇyaḥ
Accusativepratyavavarohiṇīm pratyavavarohiṇyau pratyavavarohiṇīḥ
Instrumentalpratyavavarohiṇyā pratyavavarohiṇībhyām pratyavavarohiṇībhiḥ
Dativepratyavavarohiṇyai pratyavavarohiṇībhyām pratyavavarohiṇībhyaḥ
Ablativepratyavavarohiṇyāḥ pratyavavarohiṇībhyām pratyavavarohiṇībhyaḥ
Genitivepratyavavarohiṇyāḥ pratyavavarohiṇyoḥ pratyavavarohiṇīnām
Locativepratyavavarohiṇyām pratyavavarohiṇyoḥ pratyavavarohiṇīṣu

Compound pratyavavarohiṇi - pratyavavarohiṇī -

Adverb -pratyavavarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria