सुबन्तावली ?प्रत्यववरोहिणी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यववरोहिणी प्रत्यववरोहिण्यौ प्रत्यववरोहिण्यः
सम्बोधनम्प्रत्यववरोहिणि प्रत्यववरोहिण्यौ प्रत्यववरोहिण्यः
द्वितीयाप्रत्यववरोहिणीम् प्रत्यववरोहिण्यौ प्रत्यववरोहिणीः
तृतीयाप्रत्यववरोहिण्या प्रत्यववरोहिणीभ्याम् प्रत्यववरोहिणीभिः
चतुर्थीप्रत्यववरोहिण्यै प्रत्यववरोहिणीभ्याम् प्रत्यववरोहिणीभ्यः
पञ्चमीप्रत्यववरोहिण्याः प्रत्यववरोहिणीभ्याम् प्रत्यववरोहिणीभ्यः
षष्ठीप्रत्यववरोहिण्याः प्रत्यववरोहिण्योः प्रत्यववरोहिणीनाम्
सप्तमीप्रत्यववरोहिण्याम् प्रत्यववरोहिण्योः प्रत्यववरोहिणीषु

समास प्रत्यववरोहिणि प्रत्यववरोहिणी

अव्यय ॰प्रत्यववरोहिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria