Declension table of ?pratyarcita

Deva

MasculineSingularDualPlural
Nominativepratyarcitaḥ pratyarcitau pratyarcitāḥ
Vocativepratyarcita pratyarcitau pratyarcitāḥ
Accusativepratyarcitam pratyarcitau pratyarcitān
Instrumentalpratyarcitena pratyarcitābhyām pratyarcitaiḥ pratyarcitebhiḥ
Dativepratyarcitāya pratyarcitābhyām pratyarcitebhyaḥ
Ablativepratyarcitāt pratyarcitābhyām pratyarcitebhyaḥ
Genitivepratyarcitasya pratyarcitayoḥ pratyarcitānām
Locativepratyarcite pratyarcitayoḥ pratyarciteṣu

Compound pratyarcita -

Adverb -pratyarcitam -pratyarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria