सुबन्तावली ?प्रत्यर्चित

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यर्चितः प्रत्यर्चितौ प्रत्यर्चिताः
सम्बोधनम्प्रत्यर्चित प्रत्यर्चितौ प्रत्यर्चिताः
द्वितीयाप्रत्यर्चितम् प्रत्यर्चितौ प्रत्यर्चितान्
तृतीयाप्रत्यर्चितेन प्रत्यर्चिताभ्याम् प्रत्यर्चितैः प्रत्यर्चितेभिः
चतुर्थीप्रत्यर्चिताय प्रत्यर्चिताभ्याम् प्रत्यर्चितेभ्यः
पञ्चमीप्रत्यर्चितात् प्रत्यर्चिताभ्याम् प्रत्यर्चितेभ्यः
षष्ठीप्रत्यर्चितस्य प्रत्यर्चितयोः प्रत्यर्चितानाम्
सप्तमीप्रत्यर्चिते प्रत्यर्चितयोः प्रत्यर्चितेषु

समास प्रत्यर्चित

अव्यय ॰प्रत्यर्चितम् ॰प्रत्यर्चितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria