Declension table of ?pratyabhyanujñā

Deva

FeminineSingularDualPlural
Nominativepratyabhyanujñā pratyabhyanujñe pratyabhyanujñāḥ
Vocativepratyabhyanujñe pratyabhyanujñe pratyabhyanujñāḥ
Accusativepratyabhyanujñām pratyabhyanujñe pratyabhyanujñāḥ
Instrumentalpratyabhyanujñayā pratyabhyanujñābhyām pratyabhyanujñābhiḥ
Dativepratyabhyanujñāyai pratyabhyanujñābhyām pratyabhyanujñābhyaḥ
Ablativepratyabhyanujñāyāḥ pratyabhyanujñābhyām pratyabhyanujñābhyaḥ
Genitivepratyabhyanujñāyāḥ pratyabhyanujñayoḥ pratyabhyanujñānām
Locativepratyabhyanujñāyām pratyabhyanujñayoḥ pratyabhyanujñāsu

Adverb -pratyabhyanujñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria