सुबन्तावली ?प्रत्यभ्यनुज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्यभ्यनुज्ञा प्रत्यभ्यनुज्ञे प्रत्यभ्यनुज्ञाः
सम्बोधनम्प्रत्यभ्यनुज्ञे प्रत्यभ्यनुज्ञे प्रत्यभ्यनुज्ञाः
द्वितीयाप्रत्यभ्यनुज्ञाम् प्रत्यभ्यनुज्ञे प्रत्यभ्यनुज्ञाः
तृतीयाप्रत्यभ्यनुज्ञया प्रत्यभ्यनुज्ञाभ्याम् प्रत्यभ्यनुज्ञाभिः
चतुर्थीप्रत्यभ्यनुज्ञायै प्रत्यभ्यनुज्ञाभ्याम् प्रत्यभ्यनुज्ञाभ्यः
पञ्चमीप्रत्यभ्यनुज्ञायाः प्रत्यभ्यनुज्ञाभ्याम् प्रत्यभ्यनुज्ञाभ्यः
षष्ठीप्रत्यभ्यनुज्ञायाः प्रत्यभ्यनुज्ञयोः प्रत्यभ्यनुज्ञानाम्
सप्तमीप्रत्यभ्यनुज्ञायाम् प्रत्यभ्यनुज्ञयोः प्रत्यभ्यनुज्ञासु

अव्यय ॰प्रत्यभ्यनुज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria