Declension table of ?pratyākhyāyinī

Deva

FeminineSingularDualPlural
Nominativepratyākhyāyinī pratyākhyāyinyau pratyākhyāyinyaḥ
Vocativepratyākhyāyini pratyākhyāyinyau pratyākhyāyinyaḥ
Accusativepratyākhyāyinīm pratyākhyāyinyau pratyākhyāyinīḥ
Instrumentalpratyākhyāyinyā pratyākhyāyinībhyām pratyākhyāyinībhiḥ
Dativepratyākhyāyinyai pratyākhyāyinībhyām pratyākhyāyinībhyaḥ
Ablativepratyākhyāyinyāḥ pratyākhyāyinībhyām pratyākhyāyinībhyaḥ
Genitivepratyākhyāyinyāḥ pratyākhyāyinyoḥ pratyākhyāyinīnām
Locativepratyākhyāyinyām pratyākhyāyinyoḥ pratyākhyāyinīṣu

Compound pratyākhyāyini - pratyākhyāyinī -

Adverb -pratyākhyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria