सुबन्तावली ?प्रत्याख्यायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रत्याख्यायिनी प्रत्याख्यायिन्यौ प्रत्याख्यायिन्यः
सम्बोधनम्प्रत्याख्यायिनि प्रत्याख्यायिन्यौ प्रत्याख्यायिन्यः
द्वितीयाप्रत्याख्यायिनीम् प्रत्याख्यायिन्यौ प्रत्याख्यायिनीः
तृतीयाप्रत्याख्यायिन्या प्रत्याख्यायिनीभ्याम् प्रत्याख्यायिनीभिः
चतुर्थीप्रत्याख्यायिन्यै प्रत्याख्यायिनीभ्याम् प्रत्याख्यायिनीभ्यः
पञ्चमीप्रत्याख्यायिन्याः प्रत्याख्यायिनीभ्याम् प्रत्याख्यायिनीभ्यः
षष्ठीप्रत्याख्यायिन्याः प्रत्याख्यायिन्योः प्रत्याख्यायिनीनाम्
सप्तमीप्रत्याख्यायिन्याम् प्रत्याख्यायिन्योः प्रत्याख्यायिनीषु

समास प्रत्याख्यायिनि प्रत्याख्यायिनी

अव्यय ॰प्रत्याख्यायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria