Declension table of ?prathitaprabodha

Deva

MasculineSingularDualPlural
Nominativeprathitaprabodhaḥ prathitaprabodhau prathitaprabodhāḥ
Vocativeprathitaprabodha prathitaprabodhau prathitaprabodhāḥ
Accusativeprathitaprabodham prathitaprabodhau prathitaprabodhān
Instrumentalprathitaprabodhena prathitaprabodhābhyām prathitaprabodhaiḥ prathitaprabodhebhiḥ
Dativeprathitaprabodhāya prathitaprabodhābhyām prathitaprabodhebhyaḥ
Ablativeprathitaprabodhāt prathitaprabodhābhyām prathitaprabodhebhyaḥ
Genitiveprathitaprabodhasya prathitaprabodhayoḥ prathitaprabodhānām
Locativeprathitaprabodhe prathitaprabodhayoḥ prathitaprabodheṣu

Compound prathitaprabodha -

Adverb -prathitaprabodham -prathitaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria