सुबन्तावली ?प्रथितप्रबोध

Roma

पुमान्एकद्विबहु
प्रथमाप्रथितप्रबोधः प्रथितप्रबोधौ प्रथितप्रबोधाः
सम्बोधनम्प्रथितप्रबोध प्रथितप्रबोधौ प्रथितप्रबोधाः
द्वितीयाप्रथितप्रबोधम् प्रथितप्रबोधौ प्रथितप्रबोधान्
तृतीयाप्रथितप्रबोधेन प्रथितप्रबोधाभ्याम् प्रथितप्रबोधैः प्रथितप्रबोधेभिः
चतुर्थीप्रथितप्रबोधाय प्रथितप्रबोधाभ्याम् प्रथितप्रबोधेभ्यः
पञ्चमीप्रथितप्रबोधात् प्रथितप्रबोधाभ्याम् प्रथितप्रबोधेभ्यः
षष्ठीप्रथितप्रबोधस्य प्रथितप्रबोधयोः प्रथितप्रबोधानाम्
सप्तमीप्रथितप्रबोधे प्रथितप्रबोधयोः प्रथितप्रबोधेषु

समास प्रथितप्रबोध

अव्यय ॰प्रथितप्रबोधम् ॰प्रथितप्रबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria