Declension table of ?prathitānurāga

Deva

MasculineSingularDualPlural
Nominativeprathitānurāgaḥ prathitānurāgau prathitānurāgāḥ
Vocativeprathitānurāga prathitānurāgau prathitānurāgāḥ
Accusativeprathitānurāgam prathitānurāgau prathitānurāgān
Instrumentalprathitānurāgeṇa prathitānurāgābhyām prathitānurāgaiḥ prathitānurāgebhiḥ
Dativeprathitānurāgāya prathitānurāgābhyām prathitānurāgebhyaḥ
Ablativeprathitānurāgāt prathitānurāgābhyām prathitānurāgebhyaḥ
Genitiveprathitānurāgasya prathitānurāgayoḥ prathitānurāgāṇām
Locativeprathitānurāge prathitānurāgayoḥ prathitānurāgeṣu

Compound prathitānurāga -

Adverb -prathitānurāgam -prathitānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria