सुबन्तावली ?प्रथितानुराग

Roma

पुमान्एकद्विबहु
प्रथमाप्रथितानुरागः प्रथितानुरागौ प्रथितानुरागाः
सम्बोधनम्प्रथितानुराग प्रथितानुरागौ प्रथितानुरागाः
द्वितीयाप्रथितानुरागम् प्रथितानुरागौ प्रथितानुरागान्
तृतीयाप्रथितानुरागेण प्रथितानुरागाभ्याम् प्रथितानुरागैः प्रथितानुरागेभिः
चतुर्थीप्रथितानुरागाय प्रथितानुरागाभ्याम् प्रथितानुरागेभ्यः
पञ्चमीप्रथितानुरागात् प्रथितानुरागाभ्याम् प्रथितानुरागेभ्यः
षष्ठीप्रथितानुरागस्य प्रथितानुरागयोः प्रथितानुरागाणाम्
सप्तमीप्रथितानुरागे प्रथितानुरागयोः प्रथितानुरागेषु

समास प्रथितानुराग

अव्यय ॰प्रथितानुरागम् ॰प्रथितानुरागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria