Declension table of ?prasādaṣaṭślokī

Deva

FeminineSingularDualPlural
Nominativeprasādaṣaṭślokī prasādaṣaṭślokyau prasādaṣaṭślokyaḥ
Vocativeprasādaṣaṭśloki prasādaṣaṭślokyau prasādaṣaṭślokyaḥ
Accusativeprasādaṣaṭślokīm prasādaṣaṭślokyau prasādaṣaṭślokīḥ
Instrumentalprasādaṣaṭślokyā prasādaṣaṭślokībhyām prasādaṣaṭślokībhiḥ
Dativeprasādaṣaṭślokyai prasādaṣaṭślokībhyām prasādaṣaṭślokībhyaḥ
Ablativeprasādaṣaṭślokyāḥ prasādaṣaṭślokībhyām prasādaṣaṭślokībhyaḥ
Genitiveprasādaṣaṭślokyāḥ prasādaṣaṭślokyoḥ prasādaṣaṭślokīnām
Locativeprasādaṣaṭślokyām prasādaṣaṭślokyoḥ prasādaṣaṭślokīṣu

Compound prasādaṣaṭśloki - prasādaṣaṭślokī -

Adverb -prasādaṣaṭśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria