सुबन्तावली ?प्रसादषट्श्लोकी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसादषट्श्लोकी प्रसादषट्श्लोक्यौ प्रसादषट्श्लोक्यः
सम्बोधनम्प्रसादषट्श्लोकि प्रसादषट्श्लोक्यौ प्रसादषट्श्लोक्यः
द्वितीयाप्रसादषट्श्लोकीम् प्रसादषट्श्लोक्यौ प्रसादषट्श्लोकीः
तृतीयाप्रसादषट्श्लोक्या प्रसादषट्श्लोकीभ्याम् प्रसादषट्श्लोकीभिः
चतुर्थीप्रसादषट्श्लोक्यै प्रसादषट्श्लोकीभ्याम् प्रसादषट्श्लोकीभ्यः
पञ्चमीप्रसादषट्श्लोक्याः प्रसादषट्श्लोकीभ्याम् प्रसादषट्श्लोकीभ्यः
षष्ठीप्रसादषट्श्लोक्याः प्रसादषट्श्लोक्योः प्रसादषट्श्लोकीनाम्
सप्तमीप्रसादषट्श्लोक्याम् प्रसादषट्श्लोक्योः प्रसादषट्श्लोकीषु

समास प्रसादषट्श्लोकि प्रसादषट्श्लोकी

अव्यय ॰प्रसादषट्श्लोकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria