Declension table of ?prasṛtāgrapradāyinī

Deva

FeminineSingularDualPlural
Nominativeprasṛtāgrapradāyinī prasṛtāgrapradāyinyau prasṛtāgrapradāyinyaḥ
Vocativeprasṛtāgrapradāyini prasṛtāgrapradāyinyau prasṛtāgrapradāyinyaḥ
Accusativeprasṛtāgrapradāyinīm prasṛtāgrapradāyinyau prasṛtāgrapradāyinīḥ
Instrumentalprasṛtāgrapradāyinyā prasṛtāgrapradāyinībhyām prasṛtāgrapradāyinībhiḥ
Dativeprasṛtāgrapradāyinyai prasṛtāgrapradāyinībhyām prasṛtāgrapradāyinībhyaḥ
Ablativeprasṛtāgrapradāyinyāḥ prasṛtāgrapradāyinībhyām prasṛtāgrapradāyinībhyaḥ
Genitiveprasṛtāgrapradāyinyāḥ prasṛtāgrapradāyinyoḥ prasṛtāgrapradāyinīnām
Locativeprasṛtāgrapradāyinyām prasṛtāgrapradāyinyoḥ prasṛtāgrapradāyinīṣu

Compound prasṛtāgrapradāyini - prasṛtāgrapradāyinī -

Adverb -prasṛtāgrapradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria