सुबन्तावली ?प्रसृताग्रप्रदायिनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसृताग्रप्रदायिनी प्रसृताग्रप्रदायिन्यौ प्रसृताग्रप्रदायिन्यः
सम्बोधनम्प्रसृताग्रप्रदायिनि प्रसृताग्रप्रदायिन्यौ प्रसृताग्रप्रदायिन्यः
द्वितीयाप्रसृताग्रप्रदायिनीम् प्रसृताग्रप्रदायिन्यौ प्रसृताग्रप्रदायिनीः
तृतीयाप्रसृताग्रप्रदायिन्या प्रसृताग्रप्रदायिनीभ्याम् प्रसृताग्रप्रदायिनीभिः
चतुर्थीप्रसृताग्रप्रदायिन्यै प्रसृताग्रप्रदायिनीभ्याम् प्रसृताग्रप्रदायिनीभ्यः
पञ्चमीप्रसृताग्रप्रदायिन्याः प्रसृताग्रप्रदायिनीभ्याम् प्रसृताग्रप्रदायिनीभ्यः
षष्ठीप्रसृताग्रप्रदायिन्याः प्रसृताग्रप्रदायिन्योः प्रसृताग्रप्रदायिनीनाम्
सप्तमीप्रसृताग्रप्रदायिन्याम् प्रसृताग्रप्रदायिन्योः प्रसृताग्रप्रदायिनीषु

समास प्रसृताग्रप्रदायिनि प्रसृताग्रप्रदायिनी

अव्यय ॰प्रसृताग्रप्रदायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria