Declension table of ?pranaṣṭādhigata

Deva

NeuterSingularDualPlural
Nominativepranaṣṭādhigatam pranaṣṭādhigate pranaṣṭādhigatāni
Vocativepranaṣṭādhigata pranaṣṭādhigate pranaṣṭādhigatāni
Accusativepranaṣṭādhigatam pranaṣṭādhigate pranaṣṭādhigatāni
Instrumentalpranaṣṭādhigatena pranaṣṭādhigatābhyām pranaṣṭādhigataiḥ
Dativepranaṣṭādhigatāya pranaṣṭādhigatābhyām pranaṣṭādhigatebhyaḥ
Ablativepranaṣṭādhigatāt pranaṣṭādhigatābhyām pranaṣṭādhigatebhyaḥ
Genitivepranaṣṭādhigatasya pranaṣṭādhigatayoḥ pranaṣṭādhigatānām
Locativepranaṣṭādhigate pranaṣṭādhigatayoḥ pranaṣṭādhigateṣu

Compound pranaṣṭādhigata -

Adverb -pranaṣṭādhigatam -pranaṣṭādhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria