सुबन्तावली ?प्रनष्टाधिगत

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रनष्टाधिगतम् प्रनष्टाधिगते प्रनष्टाधिगतानि
सम्बोधनम्प्रनष्टाधिगत प्रनष्टाधिगते प्रनष्टाधिगतानि
द्वितीयाप्रनष्टाधिगतम् प्रनष्टाधिगते प्रनष्टाधिगतानि
तृतीयाप्रनष्टाधिगतेन प्रनष्टाधिगताभ्याम् प्रनष्टाधिगतैः
चतुर्थीप्रनष्टाधिगताय प्रनष्टाधिगताभ्याम् प्रनष्टाधिगतेभ्यः
पञ्चमीप्रनष्टाधिगतात् प्रनष्टाधिगताभ्याम् प्रनष्टाधिगतेभ्यः
षष्ठीप्रनष्टाधिगतस्य प्रनष्टाधिगतयोः प्रनष्टाधिगतानाम्
सप्तमीप्रनष्टाधिगते प्रनष्टाधिगतयोः प्रनष्टाधिगतेषु

समास प्रनष्टाधिगत

अव्यय ॰प्रनष्टाधिगतम् ॰प्रनष्टाधिगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria