Declension table of ?prakīrṇakadāna

Deva

NeuterSingularDualPlural
Nominativeprakīrṇakadānam prakīrṇakadāne prakīrṇakadānāni
Vocativeprakīrṇakadāna prakīrṇakadāne prakīrṇakadānāni
Accusativeprakīrṇakadānam prakīrṇakadāne prakīrṇakadānāni
Instrumentalprakīrṇakadānena prakīrṇakadānābhyām prakīrṇakadānaiḥ
Dativeprakīrṇakadānāya prakīrṇakadānābhyām prakīrṇakadānebhyaḥ
Ablativeprakīrṇakadānāt prakīrṇakadānābhyām prakīrṇakadānebhyaḥ
Genitiveprakīrṇakadānasya prakīrṇakadānayoḥ prakīrṇakadānānām
Locativeprakīrṇakadāne prakīrṇakadānayoḥ prakīrṇakadāneṣu

Compound prakīrṇakadāna -

Adverb -prakīrṇakadānam -prakīrṇakadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria