सुबन्तावली ?प्रकीर्णकदान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रकीर्णकदानम् प्रकीर्णकदाने प्रकीर्णकदानानि
सम्बोधनम्प्रकीर्णकदान प्रकीर्णकदाने प्रकीर्णकदानानि
द्वितीयाप्रकीर्णकदानम् प्रकीर्णकदाने प्रकीर्णकदानानि
तृतीयाप्रकीर्णकदानेन प्रकीर्णकदानाभ्याम् प्रकीर्णकदानैः
चतुर्थीप्रकीर्णकदानाय प्रकीर्णकदानाभ्याम् प्रकीर्णकदानेभ्यः
पञ्चमीप्रकीर्णकदानात् प्रकीर्णकदानाभ्याम् प्रकीर्णकदानेभ्यः
षष्ठीप्रकीर्णकदानस्य प्रकीर्णकदानयोः प्रकीर्णकदानानाम्
सप्तमीप्रकीर्णकदाने प्रकीर्णकदानयोः प्रकीर्णकदानेषु

समास प्रकीर्णकदान

अव्यय ॰प्रकीर्णकदानम् ॰प्रकीर्णकदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria