Declension table of ?prakīrṇāmbaramūrdhaja

Deva

NeuterSingularDualPlural
Nominativeprakīrṇāmbaramūrdhajam prakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajāni
Vocativeprakīrṇāmbaramūrdhaja prakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajāni
Accusativeprakīrṇāmbaramūrdhajam prakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajāni
Instrumentalprakīrṇāmbaramūrdhajena prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajaiḥ
Dativeprakīrṇāmbaramūrdhajāya prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajebhyaḥ
Ablativeprakīrṇāmbaramūrdhajāt prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajebhyaḥ
Genitiveprakīrṇāmbaramūrdhajasya prakīrṇāmbaramūrdhajayoḥ prakīrṇāmbaramūrdhajānām
Locativeprakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajayoḥ prakīrṇāmbaramūrdhajeṣu

Compound prakīrṇāmbaramūrdhaja -

Adverb -prakīrṇāmbaramūrdhajam -prakīrṇāmbaramūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria