सुबन्तावली ?प्रकीर्णाम्बरमूर्धज

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रकीर्णाम्बरमूर्धजम् प्रकीर्णाम्बरमूर्धजे प्रकीर्णाम्बरमूर्धजानि
सम्बोधनम्प्रकीर्णाम्बरमूर्धज प्रकीर्णाम्बरमूर्धजे प्रकीर्णाम्बरमूर्धजानि
द्वितीयाप्रकीर्णाम्बरमूर्धजम् प्रकीर्णाम्बरमूर्धजे प्रकीर्णाम्बरमूर्धजानि
तृतीयाप्रकीर्णाम्बरमूर्धजेन प्रकीर्णाम्बरमूर्धजाभ्याम् प्रकीर्णाम्बरमूर्धजैः
चतुर्थीप्रकीर्णाम्बरमूर्धजाय प्रकीर्णाम्बरमूर्धजाभ्याम् प्रकीर्णाम्बरमूर्धजेभ्यः
पञ्चमीप्रकीर्णाम्बरमूर्धजात् प्रकीर्णाम्बरमूर्धजाभ्याम् प्रकीर्णाम्बरमूर्धजेभ्यः
षष्ठीप्रकीर्णाम्बरमूर्धजस्य प्रकीर्णाम्बरमूर्धजयोः प्रकीर्णाम्बरमूर्धजानाम्
सप्तमीप्रकीर्णाम्बरमूर्धजे प्रकीर्णाम्बरमूर्धजयोः प्रकीर्णाम्बरमूर्धजेषु

समास प्रकीर्णाम्बरमूर्धज

अव्यय ॰प्रकीर्णाम्बरमूर्धजम् ॰प्रकीर्णाम्बरमूर्धजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria