Declension table of ?prakhyāyamāna

Deva

MasculineSingularDualPlural
Nominativeprakhyāyamānaḥ prakhyāyamānau prakhyāyamānāḥ
Vocativeprakhyāyamāna prakhyāyamānau prakhyāyamānāḥ
Accusativeprakhyāyamānam prakhyāyamānau prakhyāyamānān
Instrumentalprakhyāyamānena prakhyāyamānābhyām prakhyāyamānaiḥ prakhyāyamānebhiḥ
Dativeprakhyāyamānāya prakhyāyamānābhyām prakhyāyamānebhyaḥ
Ablativeprakhyāyamānāt prakhyāyamānābhyām prakhyāyamānebhyaḥ
Genitiveprakhyāyamānasya prakhyāyamānayoḥ prakhyāyamānānām
Locativeprakhyāyamāne prakhyāyamānayoḥ prakhyāyamāneṣu

Compound prakhyāyamāna -

Adverb -prakhyāyamānam -prakhyāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria