सुबन्तावली ?प्रख्यायमान

Roma

पुमान्एकद्विबहु
प्रथमाप्रख्यायमानः प्रख्यायमानौ प्रख्यायमानाः
सम्बोधनम्प्रख्यायमान प्रख्यायमानौ प्रख्यायमानाः
द्वितीयाप्रख्यायमानम् प्रख्यायमानौ प्रख्यायमानान्
तृतीयाप्रख्यायमानेन प्रख्यायमानाभ्याम् प्रख्यायमानैः प्रख्यायमानेभिः
चतुर्थीप्रख्यायमानाय प्रख्यायमानाभ्याम् प्रख्यायमानेभ्यः
पञ्चमीप्रख्यायमानात् प्रख्यायमानाभ्याम् प्रख्यायमानेभ्यः
षष्ठीप्रख्यायमानस्य प्रख्यायमानयोः प्रख्यायमानानाम्
सप्तमीप्रख्यायमाने प्रख्यायमानयोः प्रख्यायमानेषु

समास प्रख्यायमान

अव्यय ॰प्रख्यायमानम् ॰प्रख्यायमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria