Declension table of ?prakāśāditya

Deva

MasculineSingularDualPlural
Nominativeprakāśādityaḥ prakāśādityau prakāśādityāḥ
Vocativeprakāśāditya prakāśādityau prakāśādityāḥ
Accusativeprakāśādityam prakāśādityau prakāśādityān
Instrumentalprakāśādityena prakāśādityābhyām prakāśādityaiḥ prakāśādityebhiḥ
Dativeprakāśādityāya prakāśādityābhyām prakāśādityebhyaḥ
Ablativeprakāśādityāt prakāśādityābhyām prakāśādityebhyaḥ
Genitiveprakāśādityasya prakāśādityayoḥ prakāśādityānām
Locativeprakāśāditye prakāśādityayoḥ prakāśādityeṣu

Compound prakāśāditya -

Adverb -prakāśādityam -prakāśādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria