सुबन्तावली ?प्रकाशादित्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रकाशादित्यः प्रकाशादित्यौ प्रकाशादित्याः
सम्बोधनम्प्रकाशादित्य प्रकाशादित्यौ प्रकाशादित्याः
द्वितीयाप्रकाशादित्यम् प्रकाशादित्यौ प्रकाशादित्यान्
तृतीयाप्रकाशादित्येन प्रकाशादित्याभ्याम् प्रकाशादित्यैः प्रकाशादित्येभिः
चतुर्थीप्रकाशादित्याय प्रकाशादित्याभ्याम् प्रकाशादित्येभ्यः
पञ्चमीप्रकाशादित्यात् प्रकाशादित्याभ्याम् प्रकाशादित्येभ्यः
षष्ठीप्रकाशादित्यस्य प्रकाशादित्ययोः प्रकाशादित्यानाम्
सप्तमीप्रकाशादित्ये प्रकाशादित्ययोः प्रकाशादित्येषु

समास प्रकाशादित्य

अव्यय ॰प्रकाशादित्यम् ॰प्रकाशादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria