Declension table of ?prakaṭaraktāntanayana

Deva

NeuterSingularDualPlural
Nominativeprakaṭaraktāntanayanam prakaṭaraktāntanayane prakaṭaraktāntanayanāni
Vocativeprakaṭaraktāntanayana prakaṭaraktāntanayane prakaṭaraktāntanayanāni
Accusativeprakaṭaraktāntanayanam prakaṭaraktāntanayane prakaṭaraktāntanayanāni
Instrumentalprakaṭaraktāntanayanena prakaṭaraktāntanayanābhyām prakaṭaraktāntanayanaiḥ
Dativeprakaṭaraktāntanayanāya prakaṭaraktāntanayanābhyām prakaṭaraktāntanayanebhyaḥ
Ablativeprakaṭaraktāntanayanāt prakaṭaraktāntanayanābhyām prakaṭaraktāntanayanebhyaḥ
Genitiveprakaṭaraktāntanayanasya prakaṭaraktāntanayanayoḥ prakaṭaraktāntanayanānām
Locativeprakaṭaraktāntanayane prakaṭaraktāntanayanayoḥ prakaṭaraktāntanayaneṣu

Compound prakaṭaraktāntanayana -

Adverb -prakaṭaraktāntanayanam -prakaṭaraktāntanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria