सुबन्तावली ?प्रकटरक्तान्तनयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रकटरक्तान्तनयनम् प्रकटरक्तान्तनयने प्रकटरक्तान्तनयनानि
सम्बोधनम्प्रकटरक्तान्तनयन प्रकटरक्तान्तनयने प्रकटरक्तान्तनयनानि
द्वितीयाप्रकटरक्तान्तनयनम् प्रकटरक्तान्तनयने प्रकटरक्तान्तनयनानि
तृतीयाप्रकटरक्तान्तनयनेन प्रकटरक्तान्तनयनाभ्याम् प्रकटरक्तान्तनयनैः
चतुर्थीप्रकटरक्तान्तनयनाय प्रकटरक्तान्तनयनाभ्याम् प्रकटरक्तान्तनयनेभ्यः
पञ्चमीप्रकटरक्तान्तनयनात् प्रकटरक्तान्तनयनाभ्याम् प्रकटरक्तान्तनयनेभ्यः
षष्ठीप्रकटरक्तान्तनयनस्य प्रकटरक्तान्तनयनयोः प्रकटरक्तान्तनयनानाम्
सप्तमीप्रकटरक्तान्तनयने प्रकटरक्तान्तनयनयोः प्रकटरक्तान्तनयनेषु

समास प्रकटरक्तान्तनयन

अव्यय ॰प्रकटरक्तान्तनयनम् ॰प्रकटरक्तान्तनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria