Declension table of ?prahasitavadanā

Deva

FeminineSingularDualPlural
Nominativeprahasitavadanā prahasitavadane prahasitavadanāḥ
Vocativeprahasitavadane prahasitavadane prahasitavadanāḥ
Accusativeprahasitavadanām prahasitavadane prahasitavadanāḥ
Instrumentalprahasitavadanayā prahasitavadanābhyām prahasitavadanābhiḥ
Dativeprahasitavadanāyai prahasitavadanābhyām prahasitavadanābhyaḥ
Ablativeprahasitavadanāyāḥ prahasitavadanābhyām prahasitavadanābhyaḥ
Genitiveprahasitavadanāyāḥ prahasitavadanayoḥ prahasitavadanānām
Locativeprahasitavadanāyām prahasitavadanayoḥ prahasitavadanāsu

Adverb -prahasitavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria