सुबन्तावली ?प्रहसितवदना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहसितवदना प्रहसितवदने प्रहसितवदनाः
सम्बोधनम्प्रहसितवदने प्रहसितवदने प्रहसितवदनाः
द्वितीयाप्रहसितवदनाम् प्रहसितवदने प्रहसितवदनाः
तृतीयाप्रहसितवदनया प्रहसितवदनाभ्याम् प्रहसितवदनाभिः
चतुर्थीप्रहसितवदनायै प्रहसितवदनाभ्याम् प्रहसितवदनाभ्यः
पञ्चमीप्रहसितवदनायाः प्रहसितवदनाभ्याम् प्रहसितवदनाभ्यः
षष्ठीप्रहसितवदनायाः प्रहसितवदनयोः प्रहसितवदनानाम्
सप्तमीप्रहसितवदनायाम् प्रहसितवदनयोः प्रहसितवदनासु

अव्यय ॰प्रहसितवदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria