Declension table of prahasat

Deva

NeuterSingularDualPlural
Nominativeprahasat prahasantī prahasatī prahasanti
Vocativeprahasat prahasantī prahasatī prahasanti
Accusativeprahasat prahasantī prahasatī prahasanti
Instrumentalprahasatā prahasadbhyām prahasadbhiḥ
Dativeprahasate prahasadbhyām prahasadbhyaḥ
Ablativeprahasataḥ prahasadbhyām prahasadbhyaḥ
Genitiveprahasataḥ prahasatoḥ prahasatām
Locativeprahasati prahasatoḥ prahasatsu

Adverb -prahasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria