सुबन्तावली प्रहसत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रहसत् प्रहसन्ती प्रहसती प्रहसन्ति
सम्बोधनम्प्रहसत् प्रहसन्ती प्रहसती प्रहसन्ति
द्वितीयाप्रहसत् प्रहसन्ती प्रहसती प्रहसन्ति
तृतीयाप्रहसता प्रहसद्भ्याम् प्रहसद्भिः
चतुर्थीप्रहसते प्रहसद्भ्याम् प्रहसद्भ्यः
पञ्चमीप्रहसतः प्रहसद्भ्याम् प्रहसद्भ्यः
षष्ठीप्रहसतः प्रहसतोः प्रहसताम्
सप्तमीप्रहसति प्रहसतोः प्रहसत्सु

अव्यय ॰प्रहसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria