Declension table of ?prahṛṣṭarūpa

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭarūpaḥ prahṛṣṭarūpau prahṛṣṭarūpāḥ
Vocativeprahṛṣṭarūpa prahṛṣṭarūpau prahṛṣṭarūpāḥ
Accusativeprahṛṣṭarūpam prahṛṣṭarūpau prahṛṣṭarūpān
Instrumentalprahṛṣṭarūpeṇa prahṛṣṭarūpābhyām prahṛṣṭarūpaiḥ prahṛṣṭarūpebhiḥ
Dativeprahṛṣṭarūpāya prahṛṣṭarūpābhyām prahṛṣṭarūpebhyaḥ
Ablativeprahṛṣṭarūpāt prahṛṣṭarūpābhyām prahṛṣṭarūpebhyaḥ
Genitiveprahṛṣṭarūpasya prahṛṣṭarūpayoḥ prahṛṣṭarūpāṇām
Locativeprahṛṣṭarūpe prahṛṣṭarūpayoḥ prahṛṣṭarūpeṣu

Compound prahṛṣṭarūpa -

Adverb -prahṛṣṭarūpam -prahṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria