सुबन्तावली ?प्रहृष्टरूप

Roma

पुमान्एकद्विबहु
प्रथमाप्रहृष्टरूपः प्रहृष्टरूपौ प्रहृष्टरूपाः
सम्बोधनम्प्रहृष्टरूप प्रहृष्टरूपौ प्रहृष्टरूपाः
द्वितीयाप्रहृष्टरूपम् प्रहृष्टरूपौ प्रहृष्टरूपान्
तृतीयाप्रहृष्टरूपेण प्रहृष्टरूपाभ्याम् प्रहृष्टरूपैः प्रहृष्टरूपेभिः
चतुर्थीप्रहृष्टरूपाय प्रहृष्टरूपाभ्याम् प्रहृष्टरूपेभ्यः
पञ्चमीप्रहृष्टरूपात् प्रहृष्टरूपाभ्याम् प्रहृष्टरूपेभ्यः
षष्ठीप्रहृष्टरूपस्य प्रहृष्टरूपयोः प्रहृष्टरूपाणाम्
सप्तमीप्रहृष्टरूपे प्रहृष्टरूपयोः प्रहृष्टरूपेषु

समास प्रहृष्टरूप

अव्यय ॰प्रहृष्टरूपम् ॰प्रहृष्टरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria