Declension table of ?prahṛṣṭaroman

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭaromā prahṛṣṭaromāṇau prahṛṣṭaromāṇaḥ
Vocativeprahṛṣṭaroman prahṛṣṭaromāṇau prahṛṣṭaromāṇaḥ
Accusativeprahṛṣṭaromāṇam prahṛṣṭaromāṇau prahṛṣṭaromṇaḥ
Instrumentalprahṛṣṭaromṇā prahṛṣṭaromabhyām prahṛṣṭaromabhiḥ
Dativeprahṛṣṭaromṇe prahṛṣṭaromabhyām prahṛṣṭaromabhyaḥ
Ablativeprahṛṣṭaromṇaḥ prahṛṣṭaromabhyām prahṛṣṭaromabhyaḥ
Genitiveprahṛṣṭaromṇaḥ prahṛṣṭaromṇoḥ prahṛṣṭaromṇām
Locativeprahṛṣṭaromṇi prahṛṣṭaromaṇi prahṛṣṭaromṇoḥ prahṛṣṭaromasu

Compound prahṛṣṭaroma -

Adverb -prahṛṣṭaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria