सुबन्तावली ?प्रहृष्टरोमन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रहृष्टरोमा प्रहृष्टरोमाणौ प्रहृष्टरोमाणः
सम्बोधनम्प्रहृष्टरोमन् प्रहृष्टरोमाणौ प्रहृष्टरोमाणः
द्वितीयाप्रहृष्टरोमाणम् प्रहृष्टरोमाणौ प्रहृष्टरोम्णः
तृतीयाप्रहृष्टरोम्णा प्रहृष्टरोमभ्याम् प्रहृष्टरोमभिः
चतुर्थीप्रहृष्टरोम्णे प्रहृष्टरोमभ्याम् प्रहृष्टरोमभ्यः
पञ्चमीप्रहृष्टरोम्णः प्रहृष्टरोमभ्याम् प्रहृष्टरोमभ्यः
षष्ठीप्रहृष्टरोम्णः प्रहृष्टरोम्णोः प्रहृष्टरोम्णाम्
सप्तमीप्रहृष्टरोम्णि प्रहृष्टरोमणि प्रहृष्टरोम्णोः प्रहृष्टरोमसु

समास प्रहृष्टरोम

अव्यय ॰प्रहृष्टरोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria