Declension table of ?prahṛṣṭamukha

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭamukhaḥ prahṛṣṭamukhau prahṛṣṭamukhāḥ
Vocativeprahṛṣṭamukha prahṛṣṭamukhau prahṛṣṭamukhāḥ
Accusativeprahṛṣṭamukham prahṛṣṭamukhau prahṛṣṭamukhān
Instrumentalprahṛṣṭamukhena prahṛṣṭamukhābhyām prahṛṣṭamukhaiḥ prahṛṣṭamukhebhiḥ
Dativeprahṛṣṭamukhāya prahṛṣṭamukhābhyām prahṛṣṭamukhebhyaḥ
Ablativeprahṛṣṭamukhāt prahṛṣṭamukhābhyām prahṛṣṭamukhebhyaḥ
Genitiveprahṛṣṭamukhasya prahṛṣṭamukhayoḥ prahṛṣṭamukhānām
Locativeprahṛṣṭamukhe prahṛṣṭamukhayoḥ prahṛṣṭamukheṣu

Compound prahṛṣṭamukha -

Adverb -prahṛṣṭamukham -prahṛṣṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria