सुबन्तावली ?प्रहृष्टमुख

Roma

पुमान्एकद्विबहु
प्रथमाप्रहृष्टमुखः प्रहृष्टमुखौ प्रहृष्टमुखाः
सम्बोधनम्प्रहृष्टमुख प्रहृष्टमुखौ प्रहृष्टमुखाः
द्वितीयाप्रहृष्टमुखम् प्रहृष्टमुखौ प्रहृष्टमुखान्
तृतीयाप्रहृष्टमुखेन प्रहृष्टमुखाभ्याम् प्रहृष्टमुखैः प्रहृष्टमुखेभिः
चतुर्थीप्रहृष्टमुखाय प्रहृष्टमुखाभ्याम् प्रहृष्टमुखेभ्यः
पञ्चमीप्रहृष्टमुखात् प्रहृष्टमुखाभ्याम् प्रहृष्टमुखेभ्यः
षष्ठीप्रहृष्टमुखस्य प्रहृष्टमुखयोः प्रहृष्टमुखानाम्
सप्तमीप्रहृष्टमुखे प्रहृष्टमुखयोः प्रहृष्टमुखेषु

समास प्रहृष्टमुख

अव्यय ॰प्रहृष्टमुखम् ॰प्रहृष्टमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria