Declension table of ?prahṛṣṭacittā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭacittā prahṛṣṭacitte prahṛṣṭacittāḥ
Vocativeprahṛṣṭacitte prahṛṣṭacitte prahṛṣṭacittāḥ
Accusativeprahṛṣṭacittām prahṛṣṭacitte prahṛṣṭacittāḥ
Instrumentalprahṛṣṭacittayā prahṛṣṭacittābhyām prahṛṣṭacittābhiḥ
Dativeprahṛṣṭacittāyai prahṛṣṭacittābhyām prahṛṣṭacittābhyaḥ
Ablativeprahṛṣṭacittāyāḥ prahṛṣṭacittābhyām prahṛṣṭacittābhyaḥ
Genitiveprahṛṣṭacittāyāḥ prahṛṣṭacittayoḥ prahṛṣṭacittānām
Locativeprahṛṣṭacittāyām prahṛṣṭacittayoḥ prahṛṣṭacittāsu

Adverb -prahṛṣṭacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria