सुबन्तावली ?प्रहृष्टचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहृष्टचित्ता प्रहृष्टचित्ते प्रहृष्टचित्ताः
सम्बोधनम्प्रहृष्टचित्ते प्रहृष्टचित्ते प्रहृष्टचित्ताः
द्वितीयाप्रहृष्टचित्ताम् प्रहृष्टचित्ते प्रहृष्टचित्ताः
तृतीयाप्रहृष्टचित्तया प्रहृष्टचित्ताभ्याम् प्रहृष्टचित्ताभिः
चतुर्थीप्रहृष्टचित्तायै प्रहृष्टचित्ताभ्याम् प्रहृष्टचित्ताभ्यः
पञ्चमीप्रहृष्टचित्तायाः प्रहृष्टचित्ताभ्याम् प्रहृष्टचित्ताभ्यः
षष्ठीप्रहृष्टचित्तायाः प्रहृष्टचित्तयोः प्रहृष्टचित्तानाम्
सप्तमीप्रहृष्टचित्तायाम् प्रहृष्टचित्तयोः प्रहृष्टचित्तासु

अव्यय ॰प्रहृष्टचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria