Declension table of ?prahṛṣṭātman

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭātmā prahṛṣṭātmānau prahṛṣṭātmānaḥ
Vocativeprahṛṣṭātman prahṛṣṭātmānau prahṛṣṭātmānaḥ
Accusativeprahṛṣṭātmānam prahṛṣṭātmānau prahṛṣṭātmanaḥ
Instrumentalprahṛṣṭātmanā prahṛṣṭātmabhyām prahṛṣṭātmabhiḥ
Dativeprahṛṣṭātmane prahṛṣṭātmabhyām prahṛṣṭātmabhyaḥ
Ablativeprahṛṣṭātmanaḥ prahṛṣṭātmabhyām prahṛṣṭātmabhyaḥ
Genitiveprahṛṣṭātmanaḥ prahṛṣṭātmanoḥ prahṛṣṭātmanām
Locativeprahṛṣṭātmani prahṛṣṭātmanoḥ prahṛṣṭātmasu

Compound prahṛṣṭātma -

Adverb -prahṛṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria