सुबन्तावली ?प्रहृष्टात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रहृष्टात्मा प्रहृष्टात्मानौ प्रहृष्टात्मानः
सम्बोधनम्प्रहृष्टात्मन् प्रहृष्टात्मानौ प्रहृष्टात्मानः
द्वितीयाप्रहृष्टात्मानम् प्रहृष्टात्मानौ प्रहृष्टात्मनः
तृतीयाप्रहृष्टात्मना प्रहृष्टात्मभ्याम् प्रहृष्टात्मभिः
चतुर्थीप्रहृष्टात्मने प्रहृष्टात्मभ्याम् प्रहृष्टात्मभ्यः
पञ्चमीप्रहृष्टात्मनः प्रहृष्टात्मभ्याम् प्रहृष्टात्मभ्यः
षष्ठीप्रहृष्टात्मनः प्रहृष्टात्मनोः प्रहृष्टात्मनाम्
सप्तमीप्रहृष्टात्मनि प्रहृष्टात्मनोः प्रहृष्टात्मसु

समास प्रहृष्टात्म

अव्यय ॰प्रहृष्टात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria