Declension table of ?pradoṣasamaya

Deva

MasculineSingularDualPlural
Nominativepradoṣasamayaḥ pradoṣasamayau pradoṣasamayāḥ
Vocativepradoṣasamaya pradoṣasamayau pradoṣasamayāḥ
Accusativepradoṣasamayam pradoṣasamayau pradoṣasamayān
Instrumentalpradoṣasamayena pradoṣasamayābhyām pradoṣasamayaiḥ pradoṣasamayebhiḥ
Dativepradoṣasamayāya pradoṣasamayābhyām pradoṣasamayebhyaḥ
Ablativepradoṣasamayāt pradoṣasamayābhyām pradoṣasamayebhyaḥ
Genitivepradoṣasamayasya pradoṣasamayayoḥ pradoṣasamayānām
Locativepradoṣasamaye pradoṣasamayayoḥ pradoṣasamayeṣu

Compound pradoṣasamaya -

Adverb -pradoṣasamayam -pradoṣasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria